
छाया अपि अस्ति वा? (影子還在嗎?)
[Intro] [Instrunental Intro] --- [Verse 1] दीपो निष्कसति, तमः सागर इव आगच्छति। वायौ कस्यानि गन्धानि व्याप्यन्ते? पदशब्दाः — कस्य ते? उद्वारस्य च छिद्रतः वा? [Pre-Chorus] चित्ते चित्रं स्थिरं नास्ति। नेत्रकोणतः छायाः नृत्यन्ति वा? हृदयध्वनिः, गानमिव श्रूयते। कथं स्वं शमयामि? इदं चलचित्रं एव? [Chorus] Oh no… कश्चन अत्र अस्ति वा? Oh no… दर्पणे अहं एव न वा? Oh no… छायाः द्वारस्य अधः स्थिराः कथम्? Oh no… अथवा, सा मम समीपं प्रतीक्षते? [Verse 2] जलधाराः टिप्तिपायन्ति, मन्दस्वरं यथा। सर्वाणि उपकरणानि छायाभूतानि। मन्ये, भ्रान्तिरेव एषा। किन्तु, चेतः शान्तं न भवति! [Pre-Chorus] प्रभामण्डलं विचित्रं झलझलायते। संदेशः मया प्रेषितः न वा? छायाः विलीयन्ते — अथवा, सा समीपं आगच्छति? [Chorus] Oh no… कश्चन अत्र अस्ति वा? Oh no… दर्पणे अहं एव न वा? Oh no… छायाः द्वारस्य अधः स्थिराः कथम्? Oh no… अथवा, सा मम समीपं प्रतीक्षते? [Bridge] शीतस्वेदः पृष्ठतः स्रवति। वायुः स्थग्नः, कालः मन्दः। त्रयम्, द्वयं, एकम्— सहसा चक्षुषी उद्घाटे। किन्तु, पृष्ठतः छाया… स्थितैव। [Outro] दीपो दीप्तः, जगत् सामान्यं। किन्तु, द्वारं उद्घाटितं कथम्? (मृदुशब्दः: "त्वं एकः नासि…" प्रतिध्वनिः) [Ending Instrumental]
No comments yet!
Be the first one to show your love for this song