
Smṛti
[Intro] [Verse] प्रज्ञापारमिताहॄदय सूत्रं नमः सर्वज्ञाय आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमतय चर्यां चरमाणो व्यवलोकयति स्म पञ्च स्कन्धास्तांश्च स्वभावशून्यान्पश्यति स्म इह शारिपुत्र रूपं शून्यता शून्यतैव रूपम् रूपान्न पृथक्शून्यता शून्याताया न पृथग्रूपम् यद्रूपं सा शून्यता या शून्यता तद्रूपम् एवमेव वेदानासंज्ञासंस्कारविज्ञानानि इह शारिपुत्र सर्वधर्माःशून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमलाविमला नोना न परिपूर्णाः तस्माच्चारिपुत्र शून्यताया न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं न चक्षुः श्रोत्र घ्राण जिह्वा काय मनांसि न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः न विद्या नाविद्या न विद्याक्षयो नाविदयाक्षयो यावन्न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः तस्मादप्राप्तित्वाद्बधसत्त्वानां प्रज्ञापारमितामाश्रित्य विहरत्यचत्तावरणः चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्त निषठनिर्वाणः त्र्यधवव्यवस्थिताः सर्व बुद्धाः प्रज्ञापारमिताम् आश्रित्यानुत्तरां सम्यक्सम्बोधं अभिसम्बुद्धाः तसाज्ज्ञातव्यं प्रज्ञापारमितामहामन्त्र महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनः सत्यममिथ्यत्वात्प्रज्नापारमितायामुक्तो मन्त्रः तद्यथा गते गते पारगते परसंगते बोधि सवाहा इति प्रञापारमिताहृदयं समाप्तम् [Outro]
1 Comment
Excavator 11w ago
おお、サンスクリット語のブッタイズムとはSUNOでは珍しい。あなたの津軽弁の曲を楽しませてもらってたので、意外性にびっくりしてコメントしてしまいました。この曲も好きです!いつも独創的な曲をシェアしてくれてありがとうございます!
WASAO_Official 11w ago
こちらこそ、ありがとうございます。仏教関係はなんかやりたいなと思ってたので、これで煩悩が一つ消えました。